Declension table of iṣvāsa

Deva

NeuterSingularDualPlural
Nominativeiṣvāsam iṣvāse iṣvāsāni
Vocativeiṣvāsa iṣvāse iṣvāsāni
Accusativeiṣvāsam iṣvāse iṣvāsāni
Instrumentaliṣvāsena iṣvāsābhyām iṣvāsaiḥ
Dativeiṣvāsāya iṣvāsābhyām iṣvāsebhyaḥ
Ablativeiṣvāsāt iṣvāsābhyām iṣvāsebhyaḥ
Genitiveiṣvāsasya iṣvāsayoḥ iṣvāsānām
Locativeiṣvāse iṣvāsayoḥ iṣvāseṣu

Compound iṣvāsa -

Adverb -iṣvāsam -iṣvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria