Declension table of iṣṭin

Deva

NeuterSingularDualPlural
Nominativeiṣṭi iṣṭinī iṣṭīni
Vocativeiṣṭin iṣṭi iṣṭinī iṣṭīni
Accusativeiṣṭi iṣṭinī iṣṭīni
Instrumentaliṣṭinā iṣṭibhyām iṣṭibhiḥ
Dativeiṣṭine iṣṭibhyām iṣṭibhyaḥ
Ablativeiṣṭinaḥ iṣṭibhyām iṣṭibhyaḥ
Genitiveiṣṭinaḥ iṣṭinoḥ iṣṭinām
Locativeiṣṭini iṣṭinoḥ iṣṭiṣu

Compound iṣṭi -

Adverb -iṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria