Declension table of iṣṭakāgṛha

Deva

NeuterSingularDualPlural
Nominativeiṣṭakāgṛham iṣṭakāgṛhe iṣṭakāgṛhāṇi
Vocativeiṣṭakāgṛha iṣṭakāgṛhe iṣṭakāgṛhāṇi
Accusativeiṣṭakāgṛham iṣṭakāgṛhe iṣṭakāgṛhāṇi
Instrumentaliṣṭakāgṛheṇa iṣṭakāgṛhābhyām iṣṭakāgṛhaiḥ
Dativeiṣṭakāgṛhāya iṣṭakāgṛhābhyām iṣṭakāgṛhebhyaḥ
Ablativeiṣṭakāgṛhāt iṣṭakāgṛhābhyām iṣṭakāgṛhebhyaḥ
Genitiveiṣṭakāgṛhasya iṣṭakāgṛhayoḥ iṣṭakāgṛhāṇām
Locativeiṣṭakāgṛhe iṣṭakāgṛhayoḥ iṣṭakāgṛheṣu

Compound iṣṭakāgṛha -

Adverb -iṣṭakāgṛham -iṣṭakāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria