Declension table of ?iṣṭārthodyukta

Deva

MasculineSingularDualPlural
Nominativeiṣṭārthodyuktaḥ iṣṭārthodyuktau iṣṭārthodyuktāḥ
Vocativeiṣṭārthodyukta iṣṭārthodyuktau iṣṭārthodyuktāḥ
Accusativeiṣṭārthodyuktam iṣṭārthodyuktau iṣṭārthodyuktān
Instrumentaliṣṭārthodyuktena iṣṭārthodyuktābhyām iṣṭārthodyuktaiḥ iṣṭārthodyuktebhiḥ
Dativeiṣṭārthodyuktāya iṣṭārthodyuktābhyām iṣṭārthodyuktebhyaḥ
Ablativeiṣṭārthodyuktāt iṣṭārthodyuktābhyām iṣṭārthodyuktebhyaḥ
Genitiveiṣṭārthodyuktasya iṣṭārthodyuktayoḥ iṣṭārthodyuktānām
Locativeiṣṭārthodyukte iṣṭārthodyuktayoḥ iṣṭārthodyukteṣu

Compound iṣṭārthodyukta -

Adverb -iṣṭārthodyuktam -iṣṭārthodyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria