सुबन्तावली ?इष्टार्थोद्युक्त

Roma

पुमान्एकद्विबहु
प्रथमाइष्टार्थोद्युक्तः इष्टार्थोद्युक्तौ इष्टार्थोद्युक्ताः
सम्बोधनम्इष्टार्थोद्युक्त इष्टार्थोद्युक्तौ इष्टार्थोद्युक्ताः
द्वितीयाइष्टार्थोद्युक्तम् इष्टार्थोद्युक्तौ इष्टार्थोद्युक्तान्
तृतीयाइष्टार्थोद्युक्तेन इष्टार्थोद्युक्ताभ्याम् इष्टार्थोद्युक्तैः इष्टार्थोद्युक्तेभिः
चतुर्थीइष्टार्थोद्युक्ताय इष्टार्थोद्युक्ताभ्याम् इष्टार्थोद्युक्तेभ्यः
पञ्चमीइष्टार्थोद्युक्तात् इष्टार्थोद्युक्ताभ्याम् इष्टार्थोद्युक्तेभ्यः
षष्ठीइष्टार्थोद्युक्तस्य इष्टार्थोद्युक्तयोः इष्टार्थोद्युक्तानाम्
सप्तमीइष्टार्थोद्युक्ते इष्टार्थोद्युक्तयोः इष्टार्थोद्युक्तेषु

समास इष्टार्थोद्युक्त

अव्यय ॰इष्टार्थोद्युक्तम् ॰इष्टार्थोद्युक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria