Declension table of ?hatavikramodyama

Deva

MasculineSingularDualPlural
Nominativehatavikramodyamaḥ hatavikramodyamau hatavikramodyamāḥ
Vocativehatavikramodyama hatavikramodyamau hatavikramodyamāḥ
Accusativehatavikramodyamam hatavikramodyamau hatavikramodyamān
Instrumentalhatavikramodyamena hatavikramodyamābhyām hatavikramodyamaiḥ hatavikramodyamebhiḥ
Dativehatavikramodyamāya hatavikramodyamābhyām hatavikramodyamebhyaḥ
Ablativehatavikramodyamāt hatavikramodyamābhyām hatavikramodyamebhyaḥ
Genitivehatavikramodyamasya hatavikramodyamayoḥ hatavikramodyamānām
Locativehatavikramodyame hatavikramodyamayoḥ hatavikramodyameṣu

Compound hatavikramodyama -

Adverb -hatavikramodyamam -hatavikramodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria