सुबन्तावली ?हतविक्रमोद्यम

Roma

पुमान्एकद्विबहु
प्रथमाहतविक्रमोद्यमः हतविक्रमोद्यमौ हतविक्रमोद्यमाः
सम्बोधनम्हतविक्रमोद्यम हतविक्रमोद्यमौ हतविक्रमोद्यमाः
द्वितीयाहतविक्रमोद्यमम् हतविक्रमोद्यमौ हतविक्रमोद्यमान्
तृतीयाहतविक्रमोद्यमेन हतविक्रमोद्यमाभ्याम् हतविक्रमोद्यमैः हतविक्रमोद्यमेभिः
चतुर्थीहतविक्रमोद्यमाय हतविक्रमोद्यमाभ्याम् हतविक्रमोद्यमेभ्यः
पञ्चमीहतविक्रमोद्यमात् हतविक्रमोद्यमाभ्याम् हतविक्रमोद्यमेभ्यः
षष्ठीहतविक्रमोद्यमस्य हतविक्रमोद्यमयोः हतविक्रमोद्यमानाम्
सप्तमीहतविक्रमोद्यमे हतविक्रमोद्यमयोः हतविक्रमोद्यमेषु

समास हतविक्रमोद्यम

अव्यय ॰हतविक्रमोद्यमम् ॰हतविक्रमोद्यमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria