Declension table of ?hatabhagā

Deva

FeminineSingularDualPlural
Nominativehatabhagā hatabhage hatabhagāḥ
Vocativehatabhage hatabhage hatabhagāḥ
Accusativehatabhagām hatabhage hatabhagāḥ
Instrumentalhatabhagayā hatabhagābhyām hatabhagābhiḥ
Dativehatabhagāyai hatabhagābhyām hatabhagābhyaḥ
Ablativehatabhagāyāḥ hatabhagābhyām hatabhagābhyaḥ
Genitivehatabhagāyāḥ hatabhagayoḥ hatabhagānām
Locativehatabhagāyām hatabhagayoḥ hatabhagāsu

Adverb -hatabhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria