सुबन्तावली ?हतभगा

Roma

स्त्रीएकद्विबहु
प्रथमाहतभगा हतभगे हतभगाः
सम्बोधनम्हतभगे हतभगे हतभगाः
द्वितीयाहतभगाम् हतभगे हतभगाः
तृतीयाहतभगया हतभगाभ्याम् हतभगाभिः
चतुर्थीहतभगायै हतभगाभ्याम् हतभगाभ्यः
पञ्चमीहतभगायाः हतभगाभ्याम् हतभगाभ्यः
षष्ठीहतभगायाः हतभगयोः हतभगानाम्
सप्तमीहतभगायाम् हतभगयोः हतभगासु

अव्यय ॰हतभगम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria