Declension table of ?hanumadviṣayamantra

Deva

MasculineSingularDualPlural
Nominativehanumadviṣayamantraḥ hanumadviṣayamantrau hanumadviṣayamantrāḥ
Vocativehanumadviṣayamantra hanumadviṣayamantrau hanumadviṣayamantrāḥ
Accusativehanumadviṣayamantram hanumadviṣayamantrau hanumadviṣayamantrān
Instrumentalhanumadviṣayamantreṇa hanumadviṣayamantrābhyām hanumadviṣayamantraiḥ hanumadviṣayamantrebhiḥ
Dativehanumadviṣayamantrāya hanumadviṣayamantrābhyām hanumadviṣayamantrebhyaḥ
Ablativehanumadviṣayamantrāt hanumadviṣayamantrābhyām hanumadviṣayamantrebhyaḥ
Genitivehanumadviṣayamantrasya hanumadviṣayamantrayoḥ hanumadviṣayamantrāṇām
Locativehanumadviṣayamantre hanumadviṣayamantrayoḥ hanumadviṣayamantreṣu

Compound hanumadviṣayamantra -

Adverb -hanumadviṣayamantram -hanumadviṣayamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria