सुबन्तावली ?हनुमद्विषयमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाहनुमद्विषयमन्त्रः हनुमद्विषयमन्त्रौ हनुमद्विषयमन्त्राः
सम्बोधनम्हनुमद्विषयमन्त्र हनुमद्विषयमन्त्रौ हनुमद्विषयमन्त्राः
द्वितीयाहनुमद्विषयमन्त्रम् हनुमद्विषयमन्त्रौ हनुमद्विषयमन्त्रान्
तृतीयाहनुमद्विषयमन्त्रेण हनुमद्विषयमन्त्राभ्याम् हनुमद्विषयमन्त्रैः हनुमद्विषयमन्त्रेभिः
चतुर्थीहनुमद्विषयमन्त्राय हनुमद्विषयमन्त्राभ्याम् हनुमद्विषयमन्त्रेभ्यः
पञ्चमीहनुमद्विषयमन्त्रात् हनुमद्विषयमन्त्राभ्याम् हनुमद्विषयमन्त्रेभ्यः
षष्ठीहनुमद्विषयमन्त्रस्य हनुमद्विषयमन्त्रयोः हनुमद्विषयमन्त्राणाम्
सप्तमीहनुमद्विषयमन्त्रे हनुमद्विषयमन्त्रयोः हनुमद्विषयमन्त्रेषु

समास हनुमद्विषयमन्त्र

अव्यय ॰हनुमद्विषयमन्त्रम् ॰हनुमद्विषयमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria