Declension table of ?haṃsakavatī

Deva

FeminineSingularDualPlural
Nominativehaṃsakavatī haṃsakavatyau haṃsakavatyaḥ
Vocativehaṃsakavati haṃsakavatyau haṃsakavatyaḥ
Accusativehaṃsakavatīm haṃsakavatyau haṃsakavatīḥ
Instrumentalhaṃsakavatyā haṃsakavatībhyām haṃsakavatībhiḥ
Dativehaṃsakavatyai haṃsakavatībhyām haṃsakavatībhyaḥ
Ablativehaṃsakavatyāḥ haṃsakavatībhyām haṃsakavatībhyaḥ
Genitivehaṃsakavatyāḥ haṃsakavatyoḥ haṃsakavatīnām
Locativehaṃsakavatyām haṃsakavatyoḥ haṃsakavatīṣu

Compound haṃsakavati - haṃsakavatī -

Adverb -haṃsakavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria