सुबन्तावली ?हंसकवती

Roma

स्त्रीएकद्विबहु
प्रथमाहंसकवती हंसकवत्यौ हंसकवत्यः
सम्बोधनम्हंसकवति हंसकवत्यौ हंसकवत्यः
द्वितीयाहंसकवतीम् हंसकवत्यौ हंसकवतीः
तृतीयाहंसकवत्या हंसकवतीभ्याम् हंसकवतीभिः
चतुर्थीहंसकवत्यै हंसकवतीभ्याम् हंसकवतीभ्यः
पञ्चमीहंसकवत्याः हंसकवतीभ्याम् हंसकवतीभ्यः
षष्ठीहंसकवत्याः हंसकवत्योः हंसकवतीनाम्
सप्तमीहंसकवत्याम् हंसकवत्योः हंसकवतीषु

समास हंसकवति हंसकवती

अव्यय ॰हंसकवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria