Declension table of gaviṣṭi

Deva

NeuterSingularDualPlural
Nominativegaviṣṭi gaviṣṭinī gaviṣṭīni
Vocativegaviṣṭi gaviṣṭinī gaviṣṭīni
Accusativegaviṣṭi gaviṣṭinī gaviṣṭīni
Instrumentalgaviṣṭinā gaviṣṭibhyām gaviṣṭibhiḥ
Dativegaviṣṭine gaviṣṭibhyām gaviṣṭibhyaḥ
Ablativegaviṣṭinaḥ gaviṣṭibhyām gaviṣṭibhyaḥ
Genitivegaviṣṭinaḥ gaviṣṭinoḥ gaviṣṭīnām
Locativegaviṣṭini gaviṣṭinoḥ gaviṣṭiṣu

Compound gaviṣṭi -

Adverb -gaviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria