Declension table of gaviṣṭi

Deva

FeminineSingularDualPlural
Nominativegaviṣṭiḥ gaviṣṭī gaviṣṭayaḥ
Vocativegaviṣṭe gaviṣṭī gaviṣṭayaḥ
Accusativegaviṣṭim gaviṣṭī gaviṣṭīḥ
Instrumentalgaviṣṭyā gaviṣṭibhyām gaviṣṭibhiḥ
Dativegaviṣṭyai gaviṣṭaye gaviṣṭibhyām gaviṣṭibhyaḥ
Ablativegaviṣṭyāḥ gaviṣṭeḥ gaviṣṭibhyām gaviṣṭibhyaḥ
Genitivegaviṣṭyāḥ gaviṣṭeḥ gaviṣṭyoḥ gaviṣṭīnām
Locativegaviṣṭyām gaviṣṭau gaviṣṭyoḥ gaviṣṭiṣu

Compound gaviṣṭi -

Adverb -gaviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria