Declension table of gahana

Deva

NeuterSingularDualPlural
Nominativegahanam gahane gahanāni
Vocativegahana gahane gahanāni
Accusativegahanam gahane gahanāni
Instrumentalgahanena gahanābhyām gahanaiḥ
Dativegahanāya gahanābhyām gahanebhyaḥ
Ablativegahanāt gahanābhyām gahanebhyaḥ
Genitivegahanasya gahanayoḥ gahanānām
Locativegahane gahanayoḥ gahaneṣu

Compound gahana -

Adverb -gahanam -gahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria