Declension table of ?gāndharvacittā

Deva

FeminineSingularDualPlural
Nominativegāndharvacittā gāndharvacitte gāndharvacittāḥ
Vocativegāndharvacitte gāndharvacitte gāndharvacittāḥ
Accusativegāndharvacittām gāndharvacitte gāndharvacittāḥ
Instrumentalgāndharvacittayā gāndharvacittābhyām gāndharvacittābhiḥ
Dativegāndharvacittāyai gāndharvacittābhyām gāndharvacittābhyaḥ
Ablativegāndharvacittāyāḥ gāndharvacittābhyām gāndharvacittābhyaḥ
Genitivegāndharvacittāyāḥ gāndharvacittayoḥ gāndharvacittānām
Locativegāndharvacittāyām gāndharvacittayoḥ gāndharvacittāsu

Adverb -gāndharvacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria