सुबन्तावली ?गान्धर्वचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमागान्धर्वचित्ता गान्धर्वचित्ते गान्धर्वचित्ताः
सम्बोधनम्गान्धर्वचित्ते गान्धर्वचित्ते गान्धर्वचित्ताः
द्वितीयागान्धर्वचित्ताम् गान्धर्वचित्ते गान्धर्वचित्ताः
तृतीयागान्धर्वचित्तया गान्धर्वचित्ताभ्याम् गान्धर्वचित्ताभिः
चतुर्थीगान्धर्वचित्तायै गान्धर्वचित्ताभ्याम् गान्धर्वचित्ताभ्यः
पञ्चमीगान्धर्वचित्तायाः गान्धर्वचित्ताभ्याम् गान्धर्वचित्ताभ्यः
षष्ठीगान्धर्वचित्तायाः गान्धर्वचित्तयोः गान्धर्वचित्तानाम्
सप्तमीगान्धर्वचित्तायाम् गान्धर्वचित्तयोः गान्धर्वचित्तासु

अव्यय ॰गान्धर्वचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria