Declension table of ?gṛhītakhaḍgacarman

Deva

MasculineSingularDualPlural
Nominativegṛhītakhaḍgacarmā gṛhītakhaḍgacarmāṇau gṛhītakhaḍgacarmāṇaḥ
Vocativegṛhītakhaḍgacarman gṛhītakhaḍgacarmāṇau gṛhītakhaḍgacarmāṇaḥ
Accusativegṛhītakhaḍgacarmāṇam gṛhītakhaḍgacarmāṇau gṛhītakhaḍgacarmaṇaḥ
Instrumentalgṛhītakhaḍgacarmaṇā gṛhītakhaḍgacarmabhyām gṛhītakhaḍgacarmabhiḥ
Dativegṛhītakhaḍgacarmaṇe gṛhītakhaḍgacarmabhyām gṛhītakhaḍgacarmabhyaḥ
Ablativegṛhītakhaḍgacarmaṇaḥ gṛhītakhaḍgacarmabhyām gṛhītakhaḍgacarmabhyaḥ
Genitivegṛhītakhaḍgacarmaṇaḥ gṛhītakhaḍgacarmaṇoḥ gṛhītakhaḍgacarmaṇām
Locativegṛhītakhaḍgacarmaṇi gṛhītakhaḍgacarmaṇoḥ gṛhītakhaḍgacarmasu

Compound gṛhītakhaḍgacarma -

Adverb -gṛhītakhaḍgacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria