सुबन्तावली ?गृहीतखड्गचर्मन्

Roma

पुमान्एकद्विबहु
प्रथमागृहीतखड्गचर्मा गृहीतखड्गचर्माणौ गृहीतखड्गचर्माणः
सम्बोधनम्गृहीतखड्गचर्मन् गृहीतखड्गचर्माणौ गृहीतखड्गचर्माणः
द्वितीयागृहीतखड्गचर्माणम् गृहीतखड्गचर्माणौ गृहीतखड्गचर्मणः
तृतीयागृहीतखड्गचर्मणा गृहीतखड्गचर्मभ्याम् गृहीतखड्गचर्मभिः
चतुर्थीगृहीतखड्गचर्मणे गृहीतखड्गचर्मभ्याम् गृहीतखड्गचर्मभ्यः
पञ्चमीगृहीतखड्गचर्मणः गृहीतखड्गचर्मभ्याम् गृहीतखड्गचर्मभ्यः
षष्ठीगृहीतखड्गचर्मणः गृहीतखड्गचर्मणोः गृहीतखड्गचर्मणाम्
सप्तमीगृहीतखड्गचर्मणि गृहीतखड्गचर्मणोः गृहीतखड्गचर्मसु

समास गृहीतखड्गचर्म

अव्यय ॰गृहीतखड्गचर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria