Declension table of ?gṛhajana

Deva

MasculineSingularDualPlural
Nominativegṛhajanaḥ gṛhajanau gṛhajanāḥ
Vocativegṛhajana gṛhajanau gṛhajanāḥ
Accusativegṛhajanam gṛhajanau gṛhajanān
Instrumentalgṛhajanena gṛhajanābhyām gṛhajanaiḥ gṛhajanebhiḥ
Dativegṛhajanāya gṛhajanābhyām gṛhajanebhyaḥ
Ablativegṛhajanāt gṛhajanābhyām gṛhajanebhyaḥ
Genitivegṛhajanasya gṛhajanayoḥ gṛhajanānām
Locativegṛhajane gṛhajanayoḥ gṛhajaneṣu

Compound gṛhajana -

Adverb -gṛhajanam -gṛhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria