सुबन्तावली ?गृहजन

Roma

पुमान्एकद्विबहु
प्रथमागृहजनः गृहजनौ गृहजनाः
सम्बोधनम्गृहजन गृहजनौ गृहजनाः
द्वितीयागृहजनम् गृहजनौ गृहजनान्
तृतीयागृहजनेन गृहजनाभ्याम् गृहजनैः गृहजनेभिः
चतुर्थीगृहजनाय गृहजनाभ्याम् गृहजनेभ्यः
पञ्चमीगृहजनात् गृहजनाभ्याम् गृहजनेभ्यः
षष्ठीगृहजनस्य गृहजनयोः गृहजनानाम्
सप्तमीगृहजने गृहजनयोः गृहजनेषु

समास गृहजन

अव्यय ॰गृहजनम् ॰गृहजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria