Declension table of ?ekaśatatama

Deva

NeuterSingularDualPlural
Nominativeekaśatatamam ekaśatatame ekaśatatamāni
Vocativeekaśatatama ekaśatatame ekaśatatamāni
Accusativeekaśatatamam ekaśatatame ekaśatatamāni
Instrumentalekaśatatamena ekaśatatamābhyām ekaśatatamaiḥ
Dativeekaśatatamāya ekaśatatamābhyām ekaśatatamebhyaḥ
Ablativeekaśatatamāt ekaśatatamābhyām ekaśatatamebhyaḥ
Genitiveekaśatatamasya ekaśatatamayoḥ ekaśatatamānām
Locativeekaśatatame ekaśatatamayoḥ ekaśatatameṣu

Compound ekaśatatama -

Adverb -ekaśatatamam -ekaśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria