सुबन्तावली ?एकशततम

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकशततमम् एकशततमे एकशततमानि
सम्बोधनम्एकशततम एकशततमे एकशततमानि
द्वितीयाएकशततमम् एकशततमे एकशततमानि
तृतीयाएकशततमेन एकशततमाभ्याम् एकशततमैः
चतुर्थीएकशततमाय एकशततमाभ्याम् एकशततमेभ्यः
पञ्चमीएकशततमात् एकशततमाभ्याम् एकशततमेभ्यः
षष्ठीएकशततमस्य एकशततमयोः एकशततमानाम्
सप्तमीएकशततमे एकशततमयोः एकशततमेषु

समास एकशततम

अव्यय ॰एकशततमम् ॰एकशततमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria