Declension table of ?ekaviṃśavat

Deva

MasculineSingularDualPlural
Nominativeekaviṃśavān ekaviṃśavantau ekaviṃśavantaḥ
Vocativeekaviṃśavan ekaviṃśavantau ekaviṃśavantaḥ
Accusativeekaviṃśavantam ekaviṃśavantau ekaviṃśavataḥ
Instrumentalekaviṃśavatā ekaviṃśavadbhyām ekaviṃśavadbhiḥ
Dativeekaviṃśavate ekaviṃśavadbhyām ekaviṃśavadbhyaḥ
Ablativeekaviṃśavataḥ ekaviṃśavadbhyām ekaviṃśavadbhyaḥ
Genitiveekaviṃśavataḥ ekaviṃśavatoḥ ekaviṃśavatām
Locativeekaviṃśavati ekaviṃśavatoḥ ekaviṃśavatsu

Compound ekaviṃśavat -

Adverb -ekaviṃśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria