सुबन्तावली ?एकविंशवत्

Roma

पुमान्एकद्विबहु
प्रथमाएकविंशवान् एकविंशवन्तौ एकविंशवन्तः
सम्बोधनम्एकविंशवन् एकविंशवन्तौ एकविंशवन्तः
द्वितीयाएकविंशवन्तम् एकविंशवन्तौ एकविंशवतः
तृतीयाएकविंशवता एकविंशवद्भ्याम् एकविंशवद्भिः
चतुर्थीएकविंशवते एकविंशवद्भ्याम् एकविंशवद्भ्यः
पञ्चमीएकविंशवतः एकविंशवद्भ्याम् एकविंशवद्भ्यः
षष्ठीएकविंशवतः एकविंशवतोः एकविंशवताम्
सप्तमीएकविंशवति एकविंशवतोः एकविंशवत्सु

समास एकविंशवत्

अव्यय ॰एकविंशवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria