Declension table of ?ekaviṃśaticchadi

Deva

MasculineSingularDualPlural
Nominativeekaviṃśaticchadiḥ ekaviṃśaticchadī ekaviṃśaticchadayaḥ
Vocativeekaviṃśaticchade ekaviṃśaticchadī ekaviṃśaticchadayaḥ
Accusativeekaviṃśaticchadim ekaviṃśaticchadī ekaviṃśaticchadīn
Instrumentalekaviṃśaticchadinā ekaviṃśaticchadibhyām ekaviṃśaticchadibhiḥ
Dativeekaviṃśaticchadaye ekaviṃśaticchadibhyām ekaviṃśaticchadibhyaḥ
Ablativeekaviṃśaticchadeḥ ekaviṃśaticchadibhyām ekaviṃśaticchadibhyaḥ
Genitiveekaviṃśaticchadeḥ ekaviṃśaticchadyoḥ ekaviṃśaticchadīnām
Locativeekaviṃśaticchadau ekaviṃśaticchadyoḥ ekaviṃśaticchadiṣu

Compound ekaviṃśaticchadi -

Adverb -ekaviṃśaticchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria