सुबन्तावली ?एकविंशतिच्छदि

Roma

पुमान्एकद्विबहु
प्रथमाएकविंशतिच्छदिः एकविंशतिच्छदी एकविंशतिच्छदयः
सम्बोधनम्एकविंशतिच्छदे एकविंशतिच्छदी एकविंशतिच्छदयः
द्वितीयाएकविंशतिच्छदिम् एकविंशतिच्छदी एकविंशतिच्छदीन्
तृतीयाएकविंशतिच्छदिना एकविंशतिच्छदिभ्याम् एकविंशतिच्छदिभिः
चतुर्थीएकविंशतिच्छदये एकविंशतिच्छदिभ्याम् एकविंशतिच्छदिभ्यः
पञ्चमीएकविंशतिच्छदेः एकविंशतिच्छदिभ्याम् एकविंशतिच्छदिभ्यः
षष्ठीएकविंशतिच्छदेः एकविंशतिच्छद्योः एकविंशतिच्छदीनाम्
सप्तमीएकविंशतिच्छदौ एकविंशतिच्छद्योः एकविंशतिच्छदिषु

समास एकविंशतिच्छदि

अव्यय ॰एकविंशतिच्छदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria