Declension table of ?ekakaśata

Deva

NeuterSingularDualPlural
Nominativeekakaśatam ekakaśate ekakaśatāni
Vocativeekakaśata ekakaśate ekakaśatāni
Accusativeekakaśatam ekakaśate ekakaśatāni
Instrumentalekakaśatena ekakaśatābhyām ekakaśataiḥ
Dativeekakaśatāya ekakaśatābhyām ekakaśatebhyaḥ
Ablativeekakaśatāt ekakaśatābhyām ekakaśatebhyaḥ
Genitiveekakaśatasya ekakaśatayoḥ ekakaśatānām
Locativeekakaśate ekakaśatayoḥ ekakaśateṣu

Compound ekakaśata -

Adverb -ekakaśatam -ekakaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria