सुबन्तावली ?एककशत

Roma

नपुंसकम्एकद्विबहु
प्रथमाएककशतम् एककशते एककशतानि
सम्बोधनम्एककशत एककशते एककशतानि
द्वितीयाएककशतम् एककशते एककशतानि
तृतीयाएककशतेन एककशताभ्याम् एककशतैः
चतुर्थीएककशताय एककशताभ्याम् एककशतेभ्यः
पञ्चमीएककशतात् एककशताभ्याम् एककशतेभ्यः
षष्ठीएककशतस्य एककशतयोः एककशतानाम्
सप्तमीएककशते एककशतयोः एककशतेषु

समास एककशत

अव्यय ॰एककशतम् ॰एककशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria