Declension table of ?ekānnanaktabhojana

Deva

NeuterSingularDualPlural
Nominativeekānnanaktabhojanam ekānnanaktabhojane ekānnanaktabhojanāni
Vocativeekānnanaktabhojana ekānnanaktabhojane ekānnanaktabhojanāni
Accusativeekānnanaktabhojanam ekānnanaktabhojane ekānnanaktabhojanāni
Instrumentalekānnanaktabhojanena ekānnanaktabhojanābhyām ekānnanaktabhojanaiḥ
Dativeekānnanaktabhojanāya ekānnanaktabhojanābhyām ekānnanaktabhojanebhyaḥ
Ablativeekānnanaktabhojanāt ekānnanaktabhojanābhyām ekānnanaktabhojanebhyaḥ
Genitiveekānnanaktabhojanasya ekānnanaktabhojanayoḥ ekānnanaktabhojanānām
Locativeekānnanaktabhojane ekānnanaktabhojanayoḥ ekānnanaktabhojaneṣu

Compound ekānnanaktabhojana -

Adverb -ekānnanaktabhojanam -ekānnanaktabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria