सुबन्तावली ?एकान्ननक्तभोजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकान्ननक्तभोजनम् एकान्ननक्तभोजने एकान्ननक्तभोजनानि
सम्बोधनम्एकान्ननक्तभोजन एकान्ननक्तभोजने एकान्ननक्तभोजनानि
द्वितीयाएकान्ननक्तभोजनम् एकान्ननक्तभोजने एकान्ननक्तभोजनानि
तृतीयाएकान्ननक्तभोजनेन एकान्ननक्तभोजनाभ्याम् एकान्ननक्तभोजनैः
चतुर्थीएकान्ननक्तभोजनाय एकान्ननक्तभोजनाभ्याम् एकान्ननक्तभोजनेभ्यः
पञ्चमीएकान्ननक्तभोजनात् एकान्ननक्तभोजनाभ्याम् एकान्ननक्तभोजनेभ्यः
षष्ठीएकान्ननक्तभोजनस्य एकान्ननक्तभोजनयोः एकान्ननक्तभोजनानाम्
सप्तमीएकान्ननक्तभोजने एकान्ननक्तभोजनयोः एकान्ननक्तभोजनेषु

समास एकान्ननक्तभोजन

अव्यय ॰एकान्ननक्तभोजनम् ॰एकान्ननक्तभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria