Declension table of ?dvijaśapta

Deva

MasculineSingularDualPlural
Nominativedvijaśaptaḥ dvijaśaptau dvijaśaptāḥ
Vocativedvijaśapta dvijaśaptau dvijaśaptāḥ
Accusativedvijaśaptam dvijaśaptau dvijaśaptān
Instrumentaldvijaśaptena dvijaśaptābhyām dvijaśaptaiḥ dvijaśaptebhiḥ
Dativedvijaśaptāya dvijaśaptābhyām dvijaśaptebhyaḥ
Ablativedvijaśaptāt dvijaśaptābhyām dvijaśaptebhyaḥ
Genitivedvijaśaptasya dvijaśaptayoḥ dvijaśaptānām
Locativedvijaśapte dvijaśaptayoḥ dvijaśapteṣu

Compound dvijaśapta -

Adverb -dvijaśaptam -dvijaśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria