सुबन्तावली ?द्विजशप्त

Roma

पुमान्एकद्विबहु
प्रथमाद्विजशप्तः द्विजशप्तौ द्विजशप्ताः
सम्बोधनम्द्विजशप्त द्विजशप्तौ द्विजशप्ताः
द्वितीयाद्विजशप्तम् द्विजशप्तौ द्विजशप्तान्
तृतीयाद्विजशप्तेन द्विजशप्ताभ्याम् द्विजशप्तैः द्विजशप्तेभिः
चतुर्थीद्विजशप्ताय द्विजशप्ताभ्याम् द्विजशप्तेभ्यः
पञ्चमीद्विजशप्तात् द्विजशप्ताभ्याम् द्विजशप्तेभ्यः
षष्ठीद्विजशप्तस्य द्विजशप्तयोः द्विजशप्तानाम्
सप्तमीद्विजशप्ते द्विजशप्तयोः द्विजशप्तेषु

समास द्विजशप्त

अव्यय ॰द्विजशप्तम् ॰द्विजशप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria