Declension table of ?dvātriṃśadupaniṣad

Deva

FeminineSingularDualPlural
Nominativedvātriṃśadupaniṣat dvātriṃśadupaniṣadau dvātriṃśadupaniṣadaḥ
Vocativedvātriṃśadupaniṣat dvātriṃśadupaniṣadau dvātriṃśadupaniṣadaḥ
Accusativedvātriṃśadupaniṣadam dvātriṃśadupaniṣadau dvātriṃśadupaniṣadaḥ
Instrumentaldvātriṃśadupaniṣadā dvātriṃśadupaniṣadbhyām dvātriṃśadupaniṣadbhiḥ
Dativedvātriṃśadupaniṣade dvātriṃśadupaniṣadbhyām dvātriṃśadupaniṣadbhyaḥ
Ablativedvātriṃśadupaniṣadaḥ dvātriṃśadupaniṣadbhyām dvātriṃśadupaniṣadbhyaḥ
Genitivedvātriṃśadupaniṣadaḥ dvātriṃśadupaniṣadoḥ dvātriṃśadupaniṣadām
Locativedvātriṃśadupaniṣadi dvātriṃśadupaniṣadoḥ dvātriṃśadupaniṣatsu

Compound dvātriṃśadupaniṣat -

Adverb -dvātriṃśadupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria