सुबन्तावली ?द्वात्रिंशदुपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाद्वात्रिंशदुपनिषत् द्वात्रिंशदुपनिषदौ द्वात्रिंशदुपनिषदः
सम्बोधनम्द्वात्रिंशदुपनिषत् द्वात्रिंशदुपनिषदौ द्वात्रिंशदुपनिषदः
द्वितीयाद्वात्रिंशदुपनिषदम् द्वात्रिंशदुपनिषदौ द्वात्रिंशदुपनिषदः
तृतीयाद्वात्रिंशदुपनिषदा द्वात्रिंशदुपनिषद्भ्याम् द्वात्रिंशदुपनिषद्भिः
चतुर्थीद्वात्रिंशदुपनिषदे द्वात्रिंशदुपनिषद्भ्याम् द्वात्रिंशदुपनिषद्भ्यः
पञ्चमीद्वात्रिंशदुपनिषदः द्वात्रिंशदुपनिषद्भ्याम् द्वात्रिंशदुपनिषद्भ्यः
षष्ठीद्वात्रिंशदुपनिषदः द्वात्रिंशदुपनिषदोः द्वात्रिंशदुपनिषदाम्
सप्तमीद्वात्रिंशदुपनिषदि द्वात्रिंशदुपनिषदोः द्वात्रिंशदुपनिषत्सु

समास द्वात्रिंशदुपनिषत्

अव्यय ॰द्वात्रिंशदुपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria