Declension table of ?dvātriṃśadrātra

Deva

NeuterSingularDualPlural
Nominativedvātriṃśadrātram dvātriṃśadrātre dvātriṃśadrātrāṇi
Vocativedvātriṃśadrātra dvātriṃśadrātre dvātriṃśadrātrāṇi
Accusativedvātriṃśadrātram dvātriṃśadrātre dvātriṃśadrātrāṇi
Instrumentaldvātriṃśadrātreṇa dvātriṃśadrātrābhyām dvātriṃśadrātraiḥ
Dativedvātriṃśadrātrāya dvātriṃśadrātrābhyām dvātriṃśadrātrebhyaḥ
Ablativedvātriṃśadrātrāt dvātriṃśadrātrābhyām dvātriṃśadrātrebhyaḥ
Genitivedvātriṃśadrātrasya dvātriṃśadrātrayoḥ dvātriṃśadrātrāṇām
Locativedvātriṃśadrātre dvātriṃśadrātrayoḥ dvātriṃśadrātreṣu

Compound dvātriṃśadrātra -

Adverb -dvātriṃśadrātram -dvātriṃśadrātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria