सुबन्तावली ?द्वात्रिंशद्रात्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वात्रिंशद्रात्रम् द्वात्रिंशद्रात्रे द्वात्रिंशद्रात्राणि
सम्बोधनम्द्वात्रिंशद्रात्र द्वात्रिंशद्रात्रे द्वात्रिंशद्रात्राणि
द्वितीयाद्वात्रिंशद्रात्रम् द्वात्रिंशद्रात्रे द्वात्रिंशद्रात्राणि
तृतीयाद्वात्रिंशद्रात्रेण द्वात्रिंशद्रात्राभ्याम् द्वात्रिंशद्रात्रैः
चतुर्थीद्वात्रिंशद्रात्राय द्वात्रिंशद्रात्राभ्याम् द्वात्रिंशद्रात्रेभ्यः
पञ्चमीद्वात्रिंशद्रात्रात् द्वात्रिंशद्रात्राभ्याम् द्वात्रिंशद्रात्रेभ्यः
षष्ठीद्वात्रिंशद्रात्रस्य द्वात्रिंशद्रात्रयोः द्वात्रिंशद्रात्राणाम्
सप्तमीद्वात्रिंशद्रात्रे द्वात्रिंशद्रात्रयोः द्वात्रिंशद्रात्रेषु

समास द्वात्रिंशद्रात्र

अव्यय ॰द्वात्रिंशद्रात्रम् ॰द्वात्रिंशद्रात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria