Declension table of ?dūrvāgaṇapativratakathā

Deva

FeminineSingularDualPlural
Nominativedūrvāgaṇapativratakathā dūrvāgaṇapativratakathe dūrvāgaṇapativratakathāḥ
Vocativedūrvāgaṇapativratakathe dūrvāgaṇapativratakathe dūrvāgaṇapativratakathāḥ
Accusativedūrvāgaṇapativratakathām dūrvāgaṇapativratakathe dūrvāgaṇapativratakathāḥ
Instrumentaldūrvāgaṇapativratakathayā dūrvāgaṇapativratakathābhyām dūrvāgaṇapativratakathābhiḥ
Dativedūrvāgaṇapativratakathāyai dūrvāgaṇapativratakathābhyām dūrvāgaṇapativratakathābhyaḥ
Ablativedūrvāgaṇapativratakathāyāḥ dūrvāgaṇapativratakathābhyām dūrvāgaṇapativratakathābhyaḥ
Genitivedūrvāgaṇapativratakathāyāḥ dūrvāgaṇapativratakathayoḥ dūrvāgaṇapativratakathānām
Locativedūrvāgaṇapativratakathāyām dūrvāgaṇapativratakathayoḥ dūrvāgaṇapativratakathāsu

Adverb -dūrvāgaṇapativratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria