सुबन्तावली ?दूर्वागणपतिव्रतकथा

Roma

स्त्रीएकद्विबहु
प्रथमादूर्वागणपतिव्रतकथा दूर्वागणपतिव्रतकथे दूर्वागणपतिव्रतकथाः
सम्बोधनम्दूर्वागणपतिव्रतकथे दूर्वागणपतिव्रतकथे दूर्वागणपतिव्रतकथाः
द्वितीयादूर्वागणपतिव्रतकथाम् दूर्वागणपतिव्रतकथे दूर्वागणपतिव्रतकथाः
तृतीयादूर्वागणपतिव्रतकथया दूर्वागणपतिव्रतकथाभ्याम् दूर्वागणपतिव्रतकथाभिः
चतुर्थीदूर्वागणपतिव्रतकथायै दूर्वागणपतिव्रतकथाभ्याम् दूर्वागणपतिव्रतकथाभ्यः
पञ्चमीदूर्वागणपतिव्रतकथायाः दूर्वागणपतिव्रतकथाभ्याम् दूर्वागणपतिव्रतकथाभ्यः
षष्ठीदूर्वागणपतिव्रतकथायाः दूर्वागणपतिव्रतकथयोः दूर्वागणपतिव्रतकथानाम्
सप्तमीदूर्वागणपतिव्रतकथायाम् दूर्वागणपतिव्रतकथयोः दूर्वागणपतिव्रतकथासु

अव्यय ॰दूर्वागणपतिव्रतकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria