Declension table of ?durdamanā

Deva

FeminineSingularDualPlural
Nominativedurdamanā durdamane durdamanāḥ
Vocativedurdamane durdamane durdamanāḥ
Accusativedurdamanām durdamane durdamanāḥ
Instrumentaldurdamanayā durdamanābhyām durdamanābhiḥ
Dativedurdamanāyai durdamanābhyām durdamanābhyaḥ
Ablativedurdamanāyāḥ durdamanābhyām durdamanābhyaḥ
Genitivedurdamanāyāḥ durdamanayoḥ durdamanānām
Locativedurdamanāyām durdamanayoḥ durdamanāsu

Adverb -durdamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria