सुबन्तावली ?दुर्दमना

Roma

स्त्रीएकद्विबहु
प्रथमादुर्दमना दुर्दमने दुर्दमनाः
सम्बोधनम्दुर्दमने दुर्दमने दुर्दमनाः
द्वितीयादुर्दमनाम् दुर्दमने दुर्दमनाः
तृतीयादुर्दमनया दुर्दमनाभ्याम् दुर्दमनाभिः
चतुर्थीदुर्दमनायै दुर्दमनाभ्याम् दुर्दमनाभ्यः
पञ्चमीदुर्दमनायाः दुर्दमनाभ्याम् दुर्दमनाभ्यः
षष्ठीदुर्दमनायाः दुर्दमनयोः दुर्दमनानाम्
सप्तमीदुर्दमनायाम् दुर्दमनयोः दुर्दमनासु

अव्यय ॰दुर्दमनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria