Declension table of ?duravadhāraṇa

Deva

MasculineSingularDualPlural
Nominativeduravadhāraṇaḥ duravadhāraṇau duravadhāraṇāḥ
Vocativeduravadhāraṇa duravadhāraṇau duravadhāraṇāḥ
Accusativeduravadhāraṇam duravadhāraṇau duravadhāraṇān
Instrumentalduravadhāraṇena duravadhāraṇābhyām duravadhāraṇaiḥ duravadhāraṇebhiḥ
Dativeduravadhāraṇāya duravadhāraṇābhyām duravadhāraṇebhyaḥ
Ablativeduravadhāraṇāt duravadhāraṇābhyām duravadhāraṇebhyaḥ
Genitiveduravadhāraṇasya duravadhāraṇayoḥ duravadhāraṇānām
Locativeduravadhāraṇe duravadhāraṇayoḥ duravadhāraṇeṣu

Compound duravadhāraṇa -

Adverb -duravadhāraṇam -duravadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria