सुबन्तावली ?दुरवधारण

Roma

पुमान्एकद्विबहु
प्रथमादुरवधारणः दुरवधारणौ दुरवधारणाः
सम्बोधनम्दुरवधारण दुरवधारणौ दुरवधारणाः
द्वितीयादुरवधारणम् दुरवधारणौ दुरवधारणान्
तृतीयादुरवधारणेन दुरवधारणाभ्याम् दुरवधारणैः दुरवधारणेभिः
चतुर्थीदुरवधारणाय दुरवधारणाभ्याम् दुरवधारणेभ्यः
पञ्चमीदुरवधारणात् दुरवधारणाभ्याम् दुरवधारणेभ्यः
षष्ठीदुरवधारणस्य दुरवधारणयोः दुरवधारणानाम्
सप्तमीदुरवधारणे दुरवधारणयोः दुरवधारणेषु

समास दुरवधारण

अव्यय ॰दुरवधारणम् ॰दुरवधारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria