Declension table of ?drumaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativedrumaśreṣṭhaḥ drumaśreṣṭhau drumaśreṣṭhāḥ
Vocativedrumaśreṣṭha drumaśreṣṭhau drumaśreṣṭhāḥ
Accusativedrumaśreṣṭham drumaśreṣṭhau drumaśreṣṭhān
Instrumentaldrumaśreṣṭhena drumaśreṣṭhābhyām drumaśreṣṭhaiḥ drumaśreṣṭhebhiḥ
Dativedrumaśreṣṭhāya drumaśreṣṭhābhyām drumaśreṣṭhebhyaḥ
Ablativedrumaśreṣṭhāt drumaśreṣṭhābhyām drumaśreṣṭhebhyaḥ
Genitivedrumaśreṣṭhasya drumaśreṣṭhayoḥ drumaśreṣṭhānām
Locativedrumaśreṣṭhe drumaśreṣṭhayoḥ drumaśreṣṭheṣu

Compound drumaśreṣṭha -

Adverb -drumaśreṣṭham -drumaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria