सुबन्तावली ?द्रुमश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाद्रुमश्रेष्ठः द्रुमश्रेष्ठौ द्रुमश्रेष्ठाः
सम्बोधनम्द्रुमश्रेष्ठ द्रुमश्रेष्ठौ द्रुमश्रेष्ठाः
द्वितीयाद्रुमश्रेष्ठम् द्रुमश्रेष्ठौ द्रुमश्रेष्ठान्
तृतीयाद्रुमश्रेष्ठेन द्रुमश्रेष्ठाभ्याम् द्रुमश्रेष्ठैः द्रुमश्रेष्ठेभिः
चतुर्थीद्रुमश्रेष्ठाय द्रुमश्रेष्ठाभ्याम् द्रुमश्रेष्ठेभ्यः
पञ्चमीद्रुमश्रेष्ठात् द्रुमश्रेष्ठाभ्याम् द्रुमश्रेष्ठेभ्यः
षष्ठीद्रुमश्रेष्ठस्य द्रुमश्रेष्ठयोः द्रुमश्रेष्ठानाम्
सप्तमीद्रुमश्रेष्ठे द्रुमश्रेष्ठयोः द्रुमश्रेष्ठेषु

समास द्रुमश्रेष्ठ

अव्यय ॰द्रुमश्रेष्ठम् ॰द्रुमश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria