Declension table of ?draviḍopaniṣatsāra

Deva

MasculineSingularDualPlural
Nominativedraviḍopaniṣatsāraḥ draviḍopaniṣatsārau draviḍopaniṣatsārāḥ
Vocativedraviḍopaniṣatsāra draviḍopaniṣatsārau draviḍopaniṣatsārāḥ
Accusativedraviḍopaniṣatsāram draviḍopaniṣatsārau draviḍopaniṣatsārān
Instrumentaldraviḍopaniṣatsāreṇa draviḍopaniṣatsārābhyām draviḍopaniṣatsāraiḥ draviḍopaniṣatsārebhiḥ
Dativedraviḍopaniṣatsārāya draviḍopaniṣatsārābhyām draviḍopaniṣatsārebhyaḥ
Ablativedraviḍopaniṣatsārāt draviḍopaniṣatsārābhyām draviḍopaniṣatsārebhyaḥ
Genitivedraviḍopaniṣatsārasya draviḍopaniṣatsārayoḥ draviḍopaniṣatsārāṇām
Locativedraviḍopaniṣatsāre draviḍopaniṣatsārayoḥ draviḍopaniṣatsāreṣu

Compound draviḍopaniṣatsāra -

Adverb -draviḍopaniṣatsāram -draviḍopaniṣatsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria