सुबन्तावली ?द्रविडोपनिषत्सार

Roma

पुमान्एकद्विबहु
प्रथमाद्रविडोपनिषत्सारः द्रविडोपनिषत्सारौ द्रविडोपनिषत्साराः
सम्बोधनम्द्रविडोपनिषत्सार द्रविडोपनिषत्सारौ द्रविडोपनिषत्साराः
द्वितीयाद्रविडोपनिषत्सारम् द्रविडोपनिषत्सारौ द्रविडोपनिषत्सारान्
तृतीयाद्रविडोपनिषत्सारेण द्रविडोपनिषत्साराभ्याम् द्रविडोपनिषत्सारैः द्रविडोपनिषत्सारेभिः
चतुर्थीद्रविडोपनिषत्साराय द्रविडोपनिषत्साराभ्याम् द्रविडोपनिषत्सारेभ्यः
पञ्चमीद्रविडोपनिषत्सारात् द्रविडोपनिषत्साराभ्याम् द्रविडोपनिषत्सारेभ्यः
षष्ठीद्रविडोपनिषत्सारस्य द्रविडोपनिषत्सारयोः द्रविडोपनिषत्साराणाम्
सप्तमीद्रविडोपनिषत्सारे द्रविडोपनिषत्सारयोः द्रविडोपनिषत्सारेषु

समास द्रविडोपनिषत्सार

अव्यय ॰द्रविडोपनिषत्सारम् ॰द्रविडोपनिषत्सारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria