Declension table of ?diviṣadadhvan

Deva

MasculineSingularDualPlural
Nominativediviṣadadhvā diviṣadadhvānau diviṣadadhvānaḥ
Vocativediviṣadadhvan diviṣadadhvānau diviṣadadhvānaḥ
Accusativediviṣadadhvānam diviṣadadhvānau diviṣadadhvanaḥ
Instrumentaldiviṣadadhvanā diviṣadadhvabhyām diviṣadadhvabhiḥ
Dativediviṣadadhvane diviṣadadhvabhyām diviṣadadhvabhyaḥ
Ablativediviṣadadhvanaḥ diviṣadadhvabhyām diviṣadadhvabhyaḥ
Genitivediviṣadadhvanaḥ diviṣadadhvanoḥ diviṣadadhvanām
Locativediviṣadadhvani diviṣadadhvanoḥ diviṣadadhvasu

Compound diviṣadadhva -

Adverb -diviṣadadhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria