सुबन्तावली ?दिविषदध्वन्

Roma

पुमान्एकद्विबहु
प्रथमादिविषदध्वा दिविषदध्वानौ दिविषदध्वानः
सम्बोधनम्दिविषदध्वन् दिविषदध्वानौ दिविषदध्वानः
द्वितीयादिविषदध्वानम् दिविषदध्वानौ दिविषदध्वनः
तृतीयादिविषदध्वना दिविषदध्वभ्याम् दिविषदध्वभिः
चतुर्थीदिविषदध्वने दिविषदध्वभ्याम् दिविषदध्वभ्यः
पञ्चमीदिविषदध्वनः दिविषदध्वभ्याम् दिविषदध्वभ्यः
षष्ठीदिविषदध्वनः दिविषदध्वनोः दिविषदध्वनाम्
सप्तमीदिविषदध्वनि दिविषदध्वनोः दिविषदध्वसु

समास दिविषदध्व

अव्यय ॰दिविषदध्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria